大悲咒.
同样是无神论者,咋一碰到宗教的东西,飞飞就这么透着狂妄和无礼的?真的是近墨者黑?
嗯,心经复杂多了,不能放在签名上

应该直接上梵文,把他们都搞懵

般若波罗密多心经
Aryavalokitesvara Bodhisattva
Gambhiram Prajna-paramita Caryam Caramano
Vyavalokiti sma Panca-skanda Asatta Sca
Svabhava Sunyam Pasyati Sma
Iha Sariputra, Rumpan Sunyam, Sunyata Iva Rumpam
Rupa Na Vrtta Sunyata, Sunyataya
Na Vrtta Sa-rupam, Yad Rupam Sa-sunyata, Yad Sunyata Sa-rupam
Evam Eva Vedana Samjna Sam-skara Vijnanam
Iha Sariputra Sarva Dharma Sunyata-laksana
Anutpanna Aniruddha Amala A-vimala, Anuna A-paripurna
Tasmat Sariputra Sunyatayam Na Rupam, Na Vedana,
Na Samjna, Na Sam-Skara, Na Vijnanam
Na Caksu srotra Ghrana jihva Kaya Manasa,
Na Rupam Sabda Gandha Rasa Sparstavya Dharma,
Na Caksur-dhatu Yavat Na Manovijnanam-dhatu
Na Avida, Na Avidya Ksayo, Yavat NaJara-maranam,
Na Jara-marana Ksayo
Na Duhkha Samudaya, Nirodha, Marga
Na Jnanam, Na Prapti, Na Abhisamaya, Tasmat Na Prapti-Tva
Bodhisattvanam, Prajna-paramitam A-sritya,
Vi-haratya Citta Avarana
Citta Avarana Na Sthitva Na Trasto,
Vi-paryasa Ati-kranta Nistha Nirvanam
Try-adhva Vyavasthita Sarva Buddha Prajna-paramitam
A-sritya Anuttara-samyak-sambodhim Abhi-sambuddha
Tasmat Vnatvyam Prajna-paramita Maha-mantra,
Maha vidya Mantra, Anuttara Mantra, A sama-samati-Mantra
Sarva Duhkha Pra samana Satyam Amithyatva
Prajna-paramita Mukha Mantra Tadyatha
Gate Gate Pari gate Para Samgate Bodhi Svaha
汉语音译读法
阿利亚哇罗吉帖梭啦,菩提萨埵哇甘比然伯拉芝泥亚巴拉密打查哩庵查拉玛诺,唯亚哇罗吉帝斯玛,般扎斯干达阿萨打斯查,梭巴哇循泥庵巴夏啼斯玛,一哈莎哩布特拉鲁伴循泥庵,循泥亚打一哇鲁伴。鲁巴呐卫打循泥亚打循泥亚打亚哪卫打洒鲁伴,雅鲁伴洒循泥亚打雅循泥亚打洒鲁伴,一哇庵一哇唯达哪,三泥亚三斯咯啦唯泥亚南。一哈沙哩布特拉洒诺哇大诺玛,循泥亚打喇迦哪,阿奴巴哪阿泥鲁达,阿玛啦阿唯玛啦阿奴哪阿巴哩不哪。他斯抹莎哩布特啦循泥 亚打亚庵哪鲁伴,哪唯达,哪三泥亚哪三斯咯啦哪唯泥亚南,哪扎素斯罗特啦怒啦哪济哇,卡呀玛哪洒哪鲁伴萨布达干,达乐洒斯巴打唯亚大诺玛,哪扎朔达 笃呀瓦哪,玛诺唯泥亚南达笃,哪哪唯第亚,哪哪唯第亚家哟,呀瓦哪洽啦玛啦南哪洽啦玛啦南家哟,那嘟卡洒目达亚泥罗达玛嘎,哪泥亚南,哪怕啦啼,哪比洒玛亚,他斯抹哪伯啦啼笃佳菩提萨笃哇南,伯啦之泥啊巴啦密淡阿斯哩第亚唯哈啦第亚,积打阿哇啦哪积打阿哇啦哪,哪期第笃玛,哪特啦斯都,唯吧哩亚 洒阿第咯然打,泥斯打泥哇南,啼哩亚笃哇唯亚哇斯第打,洒诺哇菩达伯拉芝泥亚吧啦密淡,斯哩地亚阿奴打啦三雅三菩顶阿比三菩达,他斯抹泥亚打唯庵伯啦 芝泥亚吧啦密打,玛哈曼特啦,玛哈唯第亚曼特啦,阿奴打啦曼特啦,阿洒玛洒玛啼曼特啦,洒哇嘟卡伯啦莎玛都萨依庵阿弥啼亚笃哇,伯啦芝泥亚吧啦密打姆 卡曼热啦打第亚他嘎帖嘎帖,吧啦嘎帖,吧啦三嘎帖菩提梭哈。
般 若 多 罗 蜜 多 心 经
观 自 在 菩 萨
行 深 般 若 波 罗 蜜 多 时,
照 见 五 蕴 皆 空,
度 一 切 苦 厄。
舍 利 子,色 不 异 空, 空 不 异 色;
色 既 是 空, 空 既 是 色。
受、 想、 行、 识, 亦 复 如 是。
舍 利 子, 是 诸 法 空 相:
不 生 不 灭, 不 垢 不 净, 不 增 不 减。
是 故 空 中 无 色,无 受 想 行 识。
无 眼 耳 鼻 舌 身 意,无 色 声 香 味 触 法。
无 眼 界,乃 至 无 意 识 界。
无 无 明, 亦 无 无 明 尽; 乃 至 无 老 死, 亦 至 无 老 死 尽。
无 苦 集 灭 道,无 智 亦 无 得。
已 无 所 得 故,菩 提 萨 埵,
依 般 若 波 罗 蜜 多 故,心 无 挂 碍。
无 挂 碍 故,无 有 恐 怖,远 离 颠 倒 梦 想, 究 竟 涅 盘。
三 世 诸 佛,依 般 若 波 罗 蜜 多 故,
得 阿 耨 多 罗 三 藐 三 菩 提。
故 知 般 若 波 罗 蜜 多, 是 大 神 咒, 是 大 明 咒, 是 无 上 咒,
是 无 等 等 咒 。
能 除 一 切 苦, 真 实 不 虚。
故 说 般 若 波 罗 蜜 多 咒, 既 说 咒 曰:
揭 谛 揭 谛, 波 罗 揭 谛,波 罗 僧 揭 谛,菩 提 萨 婆 诃。